Original

तथा शांतनवो भीष्मो न्यस्तशस्त्रो निरायुधः ।शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना ॥ १९ ॥

Segmented

तथा शांतनवो भीष्मो न्यस्त-शस्त्रः निरायुधः शिखण्डिनम् पुरस्कृत्य हतो गाण्डीवधन्वना

Analysis

Word Lemma Parse
तथा तथा pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
निरायुधः निरायुध pos=a,g=m,c=1,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
हतो हन् pos=va,g=m,c=1,n=s,f=part
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s