Original

कर्णश्च पतिते चक्रे रथस्य रथिनां वरः ।उत्तमे व्यसने सन्नो हतो गाण्डीवधन्वना ॥ १८ ॥

Segmented

कर्णः च पतिते चक्रे रथस्य रथिनाम् वरः उत्तमे व्यसने सन्नो हतो गाण्डीवधन्वना

Analysis

Word Lemma Parse
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
पतिते पत् pos=va,g=m,c=7,n=s,f=part
चक्रे चक्र pos=n,g=m,c=7,n=s
रथस्य रथ pos=n,g=m,c=6,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
उत्तमे उत्तम pos=a,g=n,c=7,n=s
व्यसने व्यसन pos=n,g=n,c=7,n=s
सन्नो सद् pos=va,g=m,c=1,n=s,f=part
हतो हन् pos=va,g=m,c=1,n=s,f=part
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s