Original

प्रत्यक्षं भूमिपालानां भवतां चापि संनिधौ ।न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥ १७ ॥

Segmented

प्रत्यक्षम् भूमिपालानाम् भवताम् च अपि संनिधौ न्यस्त-शस्त्रः मम पिता धृष्टद्युम्नेन पातितः

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
भूमिपालानाम् भूमिपाल pos=n,g=m,c=6,n=p
भवताम् भवत् pos=a,g=m,c=6,n=p
pos=i
अपि अपि pos=i
संनिधौ संनिधि pos=n,g=m,c=7,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
पातितः पातय् pos=va,g=m,c=1,n=s,f=part