Original

अश्वत्थामोवाच ।एवमेतद्यथात्थ त्वमनुशास्मीह मातुल ।तैस्तु पूर्वमयं सेतुः शतधा विदलीकृतः ॥ १६ ॥

Segmented

अश्वत्थामा उवाच एवम् एतद् यथा आत्थ त्वम् अनुशास्मि इह मातुल तैः तु पूर्वम् अयम् सेतुः शतधा विदलीकृतः

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुशास्मि अनुशास् pos=v,p=1,n=s,l=lat
इह इह pos=i
मातुल मातुल pos=n,g=m,c=8,n=s
तैः तद् pos=n,g=m,c=3,n=p
तु तु pos=i
पूर्वम् पूर्वम् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सेतुः सेतु pos=n,g=m,c=1,n=s
शतधा शतधा pos=i
विदलीकृतः विदलीकृ pos=va,g=m,c=1,n=s,f=part