Original

असंभावितरूपं हि त्वयि कर्म विगर्हितम् ।शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम ॥ १५ ॥

Segmented

असंभावित-रूपम् हि त्वयि कर्म विगर्हितम् शुक्ले रक्तम् इव न्यस्तम् भवेद् इति मतिः मम

Analysis

Word Lemma Parse
असंभावित असंभावित pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
हि हि pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
विगर्हितम् विगर्ह् pos=va,g=n,c=1,n=s,f=part
शुक्ले शुक्ल pos=a,g=n,c=7,n=s
रक्तम् रक्त pos=a,g=n,c=1,n=s
इव इव pos=i
न्यस्तम् न्यस् pos=va,g=n,c=1,n=s,f=part
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s