Original

त्वं पुनः सूर्यसंकाशः श्वोभूत उदिते रवौ ।प्रकाशे सर्वभूतानां विजेता युधि शात्रवान् ॥ १४ ॥

Segmented

त्वम् पुनः सूर्य-संकाशः श्वोभूत उदिते रवौ प्रकाशे सर्व-भूतानाम् विजेता युधि शात्रवान्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
सूर्य सूर्य pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
श्वोभूत श्वोभूत pos=a,g=m,c=7,n=s
उदिते उदि pos=va,g=m,c=7,n=s,f=part
रवौ रवि pos=n,g=m,c=7,n=s
प्रकाशे प्रकाश pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
विजेता विजि pos=v,p=3,n=s,l=lrt
युधि युध् pos=n,g=f,c=7,n=s
शात्रवान् शात्रव pos=n,g=m,c=2,n=p