Original

सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः ।न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम् ॥ १३ ॥

Segmented

सर्व-अस्त्र-विदुषाम् लोके श्रेष्ठः त्वम् असि विश्रुतः न च ते जातु लोके ऽस्मिन् सु सूक्ष्मम् अपि किल्बिषम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
लोके लोक pos=n,g=m,c=7,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
जातु जातु pos=i
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
सु सु pos=i
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=1,n=s
अपि अपि pos=i
किल्बिषम् किल्बिष pos=n,g=n,c=1,n=s