Original

यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः ।व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लवे ॥ १२ ॥

Segmented

यः तेषाम् तद्-अवस्था द्रुह्येत पुरुषो ऽनृजुः व्यक्तम् स नरके मज्जेद् अगाधे विपुले ऽप्लवे

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् तद् pos=n,comp=y
अवस्था अवस्था pos=n,g=m,c=6,n=p
द्रुह्येत द्रुह् pos=v,p=3,n=s,l=vidhilin
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ऽनृजुः अनृजु pos=a,g=m,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
नरके नरक pos=n,g=m,c=7,n=s
मज्जेद् मज्ज् pos=v,p=3,n=s,l=vidhilin
अगाधे अगाध pos=a,g=m,c=7,n=s
विपुले विपुल pos=a,g=m,c=7,n=s
ऽप्लवे अप्लव pos=a,g=m,c=7,n=s