Original

अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो ।विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः ॥ ११ ॥

Segmented

अद्य स्वप्स्यन्ति पाञ्चाला विमुक्त-कवचाः विभो विश्वस्ता रजनीम् सर्वे प्रेता इव विचेतसः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
स्वप्स्यन्ति स्वप् pos=v,p=3,n=p,l=lrt
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
विमुक्त विमुच् pos=va,comp=y,f=part
कवचाः कवच pos=n,g=m,c=1,n=p
विभो विभु pos=a,g=m,c=8,n=s
विश्वस्ता विश्वस् pos=va,g=m,c=1,n=p,f=part
रजनीम् रजनी pos=n,g=f,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रेता प्रेत pos=n,g=m,c=1,n=p
इव इव pos=i
विचेतसः विचेतस् pos=a,g=m,c=1,n=p