Original

ये च ब्रूयुस्तवास्मीति ये च स्युः शरणागताः ।विमुक्तमूर्धजा ये च ये चापि हतवाहनाः ॥ १० ॥

Segmented

ये च ब्रूयुः ते अस्मि इति ये च स्युः शरण-आगताः विमुक्त-मूर्धजाः ये च ये च अपि हत-वाहनाः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
ते त्वद् pos=n,g=,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
शरण शरण pos=n,comp=y
आगताः आगम् pos=va,g=m,c=1,n=p,f=part
विमुक्त विमुच् pos=va,comp=y,f=part
मूर्धजाः मूर्धज pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
हत हन् pos=va,comp=y,f=part
वाहनाः वाहन pos=n,g=m,c=1,n=p