Original

कृप उवाच ।शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः ।नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः ॥ १ ॥

Segmented

कृप उवाच शुश्रूषुः अपि दुर्मेधाः पुरुषो अ नियमित-इन्द्रियः न अलम् वेदयितुम् कृत्स्नौ धर्म-अर्थौ इति मे मतिः

Analysis

Word Lemma Parse
कृप कृप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
अपि अपि pos=i
दुर्मेधाः दुर्मेधस् pos=a,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
pos=i
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
pos=i
अलम् अलम् pos=i
वेदयितुम् वेदय् pos=vi
कृत्स्नौ कृत्स्न pos=a,g=m,c=2,n=d
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s