Original

सा समाश्वासिता तेन भीमसेनेन भामिनी ।रुदती पाण्डवं कृष्णा सहभ्रातरमब्रवीत् ॥ ९ ॥

Segmented

सा समाश्वासिता तेन भीमसेनेन भामिनी रुदती पाण्डवम् कृष्णा सह भ्रातरम् अब्रवीत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
समाश्वासिता समाश्वासय् pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
भामिनी भामिनी pos=n,g=f,c=1,n=s
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
सह सह pos=i
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan