Original

बभूव वदनं तस्याः सहसा शोककर्शितम् ।फुल्लपद्मपलाशाक्ष्यास्तमोध्वस्त इवांशुमान् ॥ ७ ॥

Segmented

बभूव वदनम् तस्याः सहसा शोक-कर्शितम् फुल्ल-पद्म-पलाश-अक्ष्याः तमः-ध्वस्तः इव अंशुमान्

Analysis

Word Lemma Parse
बभूव भू pos=v,p=3,n=s,l=lit
वदनम् वदन pos=n,g=n,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
सहसा सहसा pos=i
शोक शोक pos=n,comp=y
कर्शितम् कर्शय् pos=va,g=n,c=1,n=s,f=part
फुल्ल फुल्ल pos=a,comp=y
पद्म पद्म pos=n,comp=y
पलाश पलाश pos=n,comp=y
अक्ष्याः अक्षि pos=n,g=f,c=6,n=s
तमः तमस् pos=n,comp=y
ध्वस्तः ध्वंस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s