Original

उपप्लव्यगता सा तु श्रुत्वा सुमहदप्रियम् ।तदा विनाशं पुत्राणां सर्वेषां व्यथिताभवत् ॥ ५ ॥

Segmented

उपप्लव्य-गता सा तु श्रुत्वा सु महत् अप्रियम् तदा विनाशम् पुत्राणाम् सर्वेषाम् व्यथिता अभवत्

Analysis

Word Lemma Parse
उपप्लव्य उपप्लव्य pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
श्रुत्वा श्रु pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
तदा तदा pos=i
विनाशम् विनाश pos=n,g=m,c=2,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
व्यथिता व्यथ् pos=va,g=f,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan