Original

ततस्तस्मिन्क्षणे काल्ये रथेनादित्यवर्चसा ।नकुलः कृष्णया सार्धमुपायात्परमार्तया ॥ ४ ॥

Segmented

ततस् तस्मिन् क्षणे काल्ये रथेन आदित्य-वर्चसा नकुलः कृष्णया सार्धम् उपायात् परम-आर्तया

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s
काल्ये काल्य pos=a,g=m,c=7,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
वर्चसा वर्चस् pos=n,g=m,c=3,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
उपायात् उपया pos=v,p=3,n=s,l=lan
परम परम pos=a,comp=y
आर्तया आर्त pos=a,g=f,c=3,n=s