Original

शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः ।द्रोणपुत्ररथस्याशु ययौ मार्गेण वीर्यवान् ॥ ३० ॥

Segmented

शिबिरात् स्वाद् गृहीत्वा स रथस्य पदम् अच्युतः द्रोणपुत्र-रथस्य आशु ययौ मार्गेण वीर्यवान्

Analysis

Word Lemma Parse
शिबिरात् शिबिर pos=n,g=n,c=5,n=s
स्वाद् स्व pos=a,g=n,c=5,n=s
गृहीत्वा ग्रह् pos=vi
तद् pos=n,g=m,c=1,n=s
रथस्य रथ pos=n,g=m,c=6,n=s
पदम् पद pos=n,g=n,c=2,n=s
अच्युतः अच्युत pos=n,g=m,c=1,n=s
द्रोणपुत्र द्रोणपुत्र pos=n,comp=y
रथस्य रथ pos=n,g=m,c=6,n=s
आशु आशु pos=i
ययौ या pos=v,p=3,n=s,l=lit
मार्गेण मार्ग pos=n,g=m,c=3,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s