Original

तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम् ।सुहृदो भृशसंविग्नाः सान्त्वयां चक्रिरे तदा ॥ ३ ॥

Segmented

तम् अश्रु-परिपूर्ण-अक्षम् वेपमानम् अचेतसम् सुहृदो भृश-संविग्नाः सान्त्वयांचक्रिरे तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अश्रु अश्रु pos=n,comp=y
परिपूर्ण परिपृ pos=va,comp=y,f=part
अक्षम् अक्ष pos=n,g=m,c=2,n=s
वेपमानम् विप् pos=va,g=m,c=2,n=s,f=part
अचेतसम् अचेतस् pos=a,g=m,c=2,n=s
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
भृश भृश pos=a,comp=y
संविग्नाः संविज् pos=va,g=m,c=1,n=p,f=part
सान्त्वयांचक्रिरे सान्त्वय् pos=v,p=3,n=p,l=lit
तदा तदा pos=i