Original

ते हयाः पुरुषव्याघ्र चोदिता वातरंहसः ।वेगेन त्वरिता जग्मुर्हरयः शीघ्रगामिनः ॥ २९ ॥

Segmented

ते हयाः पुरुष-व्याघ्र चोदिता वात-रंहसः वेगेन त्वरिता जग्मुः हरयः शीघ्र-गामिनः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
चोदिता चोदय् pos=va,g=m,c=1,n=p,f=part
वात वात pos=n,comp=y
रंहसः रंहस् pos=n,g=m,c=1,n=p
वेगेन वेग pos=n,g=m,c=3,n=s
त्वरिता त्वर् pos=va,g=m,c=1,n=p,f=part
जग्मुः गम् pos=v,p=3,n=p,l=lit
हरयः हरि pos=n,g=m,c=1,n=p
शीघ्र शीघ्र pos=a,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p