Original

नकुलं सारथिं कृत्वा द्रोणपुत्रवधे वृतः ।विस्फार्य सशरं चापं तूर्णमश्वानचोदयत् ॥ २८ ॥

Segmented

नकुलम् सारथिम् कृत्वा द्रोणपुत्र-वधे वृतः विस्फार्य स शरम् चापम् तूर्णम् अश्वान् अचोदयत्

Analysis

Word Lemma Parse
नकुलम् नकुल pos=n,g=m,c=2,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
द्रोणपुत्र द्रोणपुत्र pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
विस्फार्य विस्फारय् pos=vi
pos=i
शरम् शर pos=n,g=m,c=2,n=s
चापम् चाप pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan