Original

स काञ्चनविचित्राङ्गमारुरोह महारथम् ।आदाय रुचिरं चित्रं समार्गणगुणं धनुः ॥ २७ ॥

Segmented

स काञ्चन-विचित्र-अङ्गम् आरुरोह महा-रथम् आदाय रुचिरम् चित्रम् स मार्गण-गुणम् धनुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
काञ्चन काञ्चन pos=n,comp=y
विचित्र विचित्र pos=a,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
रुचिरम् रुचिर pos=a,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
pos=i
मार्गण मार्गण pos=n,comp=y
गुणम् गुण pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s