Original

श्रुतं तत्सर्वलोकेषु परमव्यसने यथा ।द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते ।हिडिम्बदर्शने चैव तथा त्वमभवो गतिः ॥ २३ ॥

Segmented

श्रुतम् तत् सर्व-लोकेषु परम-व्यसने यथा द्वीपो अभूः त्वम् हि पार्थानाम् नगरे वारणावते हिडिम्ब-दर्शने च एव तथा त्वम् अभवो गतिः

Analysis

Word Lemma Parse
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
परम परम pos=a,comp=y
व्यसने व्यसन pos=n,g=n,c=7,n=s
यथा यथा pos=i
द्वीपो द्वीप pos=n,g=m,c=1,n=s
अभूः भू pos=v,p=2,n=s,l=lun
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
नगरे नगर pos=n,g=n,c=7,n=s
वारणावते वारणावत pos=n,g=n,c=7,n=s
हिडिम्ब हिडिम्ब pos=n,comp=y
दर्शने दर्शन pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अभवो भू pos=v,p=2,n=s,l=lan
गतिः गति pos=n,g=f,c=1,n=s