Original

वैशंपायन उवाच ।इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना ।भीमसेनमथाभ्येत्य कुपिता वाक्यमब्रवीत् ॥ २१ ॥

Segmented

वैशंपायन उवाच इति उक्त्वा पाण्डवम् कृष्णा राजानम् चारु-दर्शना भीमसेनम् अथ अभ्येत्य कुपिता वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
चारु चारु pos=a,comp=y
दर्शना दर्शन pos=n,g=f,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अथ अथ pos=i
अभ्येत्य अभ्ये pos=vi
कुपिता कुप् pos=va,g=f,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan