Original

द्रौपद्युवाच ।द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः ।निहत्य संख्ये तं पापं पश्येयं मणिमाहृतम् ।राजञ्शिरसि तं कृत्वा जीवेयमिति मे मतिः ॥ २० ॥

Segmented

द्रौपदी उवाच द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः निहत्य संख्ये तम् पापम् पश्येयम् मणिम् आहृतम् राजञ् शिरसि तम् कृत्वा जीवेयम् इति मे मतिः

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
सहजो सहज pos=a,g=m,c=1,n=s
मणिः मणि pos=n,g=m,c=1,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
निहत्य निहन् pos=vi
संख्ये संख्य pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
पापम् पाप pos=a,g=m,c=2,n=s
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
मणिम् मणि pos=n,g=m,c=2,n=s
आहृतम् आहृ pos=va,g=m,c=2,n=s,f=part
राजञ् राजन् pos=n,g=m,c=8,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
जीवेयम् जीव् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s