Original

द्रोणपुत्रः स कल्याणि वनं दूरमितो गतः ।तस्य त्वं पातनं संख्ये कथं ज्ञास्यसि शोभने ॥ १९ ॥

Segmented

द्रोणपुत्रः स कल्याणि वनम् दूरम् इतो गतः तस्य त्वम् पातनम् संख्ये कथम् ज्ञास्यसि शोभने

Analysis

Word Lemma Parse
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कल्याणि कल्याण pos=a,g=f,c=8,n=s
वनम् वन pos=n,g=n,c=2,n=s
दूरम् दूर pos=a,g=n,c=2,n=s
इतो इतस् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पातनम् पातन pos=n,g=n,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
कथम् कथम् pos=i
ज्ञास्यसि ज्ञा pos=v,p=2,n=s,l=lrt
शोभने शोभन pos=a,g=f,c=8,n=s