Original

इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः ।न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः ॥ १५ ॥

Segmented

इह एव प्रायम् आसिष्ये तत् निबोधत पाण्डवाः न चेत् फलम् अवाप्नोति द्रौणिः पापस्य कर्मणः

Analysis

Word Lemma Parse
इह इह pos=i
एव एव pos=i
प्रायम् प्राय pos=n,g=m,c=2,n=s
आसिष्ये आस् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
निबोधत निबुध् pos=v,p=2,n=p,l=lot
पाण्डवाः पाण्डव pos=n,g=m,c=8,n=p
pos=i
चेत् चेद् pos=i
फलम् फल pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
पापस्य पाप pos=a,g=n,c=6,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s