Original

प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा ।शोकस्तपति मां पार्थ हुताशन इवाशयम् ॥ १३ ॥

Segmented

प्रसुप्तानाम् वधम् श्रुत्वा द्रौणिना पाप-कर्मना शोकः तपति माम् पार्थ हुताशन इव आशयम्

Analysis

Word Lemma Parse
प्रसुप्तानाम् प्रस्वप् pos=va,g=m,c=6,n=p,f=part
वधम् वध pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
द्रौणिना द्रौणि pos=n,g=m,c=3,n=s
पाप पाप pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
शोकः शोक pos=n,g=m,c=1,n=s
तपति तप् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
हुताशन हुताशन pos=n,g=m,c=1,n=s
इव इव pos=i
आशयम् आशय pos=n,g=m,c=2,n=s