Original

आत्मजांस्तेन धर्मेण श्रुत्वा शूरान्निपातितान् ।उपप्लव्ये मया सार्धं दिष्ट्या त्वं न स्मरिष्यसि ॥ १२ ॥

Segmented

आत्मजान् तेन धर्मेण श्रुत्वा शूरान् निपातितान् उपप्लव्ये मया सार्धम् दिष्ट्या त्वम् न स्मरिष्यसि

Analysis

Word Lemma Parse
आत्मजान् आत्मज pos=n,g=m,c=2,n=p
तेन तद् pos=n,g=m,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
श्रुत्वा श्रु pos=vi
शूरान् शूर pos=n,g=m,c=2,n=p
निपातितान् निपातय् pos=va,g=m,c=2,n=p,f=part
उपप्लव्ये उपप्लव्य pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
स्मरिष्यसि स्मृ pos=v,p=2,n=s,l=lrt