Original

वैशंपायन उवाच ।स दृष्ट्वा निहतान्संख्ये पुत्रान्भ्रातॄन्सखींस्तथा ।महादुःखपरीतात्मा बभूव जनमेजय ॥ १ ॥

Segmented

वैशंपायन उवाच स दृष्ट्वा निहतान् संख्ये पुत्रान् भ्रातॄन् सखीन् तथा महा-दुःख-परीत-आत्मा बभूव जनमेजय

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
सखीन् सखि pos=n,g=,c=2,n=p
तथा तथा pos=i
महा महत् pos=a,comp=y
दुःख दुःख pos=n,comp=y
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
जनमेजय जनमेजय pos=n,g=m,c=8,n=s