Original

तं पतन्तमभिक्रम्य परिजग्राह सात्यकिः ।भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ ८ ॥

Segmented

तम् पतन्तम् अभिक्रम्य परिजग्राह सात्यकिः भीमसेनो अर्जुनः च एव माद्री-पुत्रौ च पाण्डवौ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पतन्तम् पत् pos=va,g=m,c=2,n=s,f=part
अभिक्रम्य अभिक्रम् pos=vi
परिजग्राह परिग्रह् pos=v,p=3,n=s,l=lit
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d