Original

तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः ।पपात मह्यां दुर्धर्षः पुत्रशोकसमन्वितः ॥ ७ ॥

Segmented

तत् श्रुत्वा वाक्यम् अशिवम् कुन्ती-पुत्रः युधिष्ठिरः पपात मह्याम् दुर्धर्षः पुत्र-शोक-समन्वितः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अशिवम् अशिव pos=a,g=n,c=2,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
मह्याम् मही pos=n,g=f,c=7,n=s
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s