Original

छिद्यमानस्य महतो वनस्येव परश्वधैः ।शुश्रुवे सुमहाञ्शब्दो बलस्य तव भारत ॥ ५ ॥

Segmented

छिद्यमानस्य महतो वनस्य इव परश्वधैः शुश्रुवे सु महान् शब्दो बलस्य तव भारत

Analysis

Word Lemma Parse
छिद्यमानस्य छिद् pos=va,g=n,c=6,n=s,f=part
महतो महत् pos=a,g=n,c=6,n=s
वनस्य वन pos=n,g=n,c=6,n=s
इव इव pos=i
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
बलस्य बल pos=n,g=n,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s