Original

स तत्प्रविश्याशिवमुग्ररूपं ददर्श पुत्रान्सुहृदः सखींश्च ।भूमौ शयानान्रुधिरार्द्रगात्रान्विभिन्नभग्नापहृतोत्तमाङ्गान् ॥ २९ ॥

Segmented

स तत् प्रविश्य अशिवम् उग्र-रूपम् ददर्श पुत्रान् सुहृदः सखीन् च भूमौ शयानान् रुधिर-आर्द्र-गात्रान् विभिद्-भग्न-अपहृत-उत्तमाङ्गान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
अशिवम् अशिव pos=a,g=n,c=2,n=s
उग्र उग्र pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
सखीन् सखि pos=n,g=,c=2,n=p
pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
शयानान् शी pos=va,g=m,c=2,n=p,f=part
रुधिर रुधिर pos=n,comp=y
आर्द्र आर्द्र pos=a,comp=y
गात्रान् गात्र pos=n,g=m,c=2,n=p
विभिद् विभिद् pos=va,comp=y,f=part
भग्न भञ्ज् pos=va,comp=y,f=part
अपहृत अपहृ pos=va,comp=y,f=part
उत्तमाङ्गान् उत्तमाङ्ग pos=n,g=m,c=2,n=p