Original

माद्रीसुतस्तत्परिगृह्य वाक्यं धर्मेण धर्मप्रतिमस्य राज्ञः ।ययौ रथेनालयमाशु देव्याः पाञ्चालराजस्य च यत्र दाराः ॥ २७ ॥

Segmented

माद्री-सुतः तत् परिगृह्य वाक्यम् धर्मेण धर्म-प्रतिमस्य राज्ञः ययौ रथेन आलयम् आशु देव्याः पाञ्चाल-राजस्य च यत्र दाराः

Analysis

Word Lemma Parse
माद्री माद्री pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
परिगृह्य परिग्रह् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
प्रतिमस्य प्रतिमा pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
ययौ या pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s
आलयम् आलय pos=n,g=m,c=2,n=s
आशु आशु pos=a,g=n,c=2,n=s
देव्याः देवी pos=n,g=f,c=6,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
pos=i
यत्र यत्र pos=i
दाराः दार pos=n,g=m,c=1,n=p