Original

तच्छोकजं दुःखमपारयन्ती कथं भविष्यत्युचिता सुखानाम् ।पुत्रक्षयभ्रातृवधप्रणुन्ना प्रदह्यमानेव हुताशनेन ॥ २५ ॥

Segmented

तद्-शोक-जम् दुःखम् अ पारयन्ती कथम् भविष्यति उचिता सुखानाम् पुत्र-क्षय-भ्रातृ-वध-प्रणुन्ना प्रदह् इव हुताशनेन

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
शोक शोक pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
pos=i
पारयन्ती पारय् pos=va,g=f,c=1,n=s,f=part
कथम् कथम् pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
उचिता उचित pos=a,g=f,c=1,n=s
सुखानाम् सुख pos=n,g=n,c=6,n=p
पुत्र पुत्र pos=n,comp=y
क्षय क्षय pos=n,comp=y
भ्रातृ भ्रातृ pos=n,comp=y
वध वध pos=n,comp=y
प्रणुन्ना प्रणुद् pos=va,g=f,c=1,n=s,f=part
प्रदह् प्रदह् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
हुताशनेन हुताशन pos=n,g=m,c=3,n=s