Original

कृष्णां नु शोचामि कथं न साध्वीं शोकार्णवे साद्य विनङ्क्ष्यतीति ।भ्रातॄंश्च पुत्रांश्च हतान्निशम्य पाञ्चालराजं पितरं च वृद्धम् ।ध्रुवं विसंज्ञा पतिता पृथिव्यां सा शेष्यते शोककृशाङ्गयष्टिः ॥ २४ ॥

Segmented

कृष्णाम् नु शोचामि कथम् न साध्वीम् शोक-अर्णवे सा अद्य विनङ्क्ष्यति इति भ्रातॄन् च पुत्रान् च हताम् निशाम्य पाञ्चाल-राजम् पितरम् च वृद्धम् ध्रुवम् विसंज्ञा पतिता पृथिव्याम् सा शेष्यते शोक-कृश-अङ्ग-यष्टिः

Analysis

Word Lemma Parse
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
नु नु pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
कथम् कथम् pos=i
pos=i
साध्वीम् साधु pos=a,g=f,c=2,n=s
शोक शोक pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
अद्य अद्य pos=i
विनङ्क्ष्यति विनश् pos=v,p=3,n=s,l=lrt
इति इति pos=i
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
हताम् हन् pos=va,g=m,c=2,n=p,f=part
निशाम्य निशामय् pos=vi
पाञ्चाल पाञ्चाल pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
ध्रुवम् ध्रुवम् pos=i
विसंज्ञा विसंज्ञ pos=a,g=f,c=1,n=s
पतिता पत् pos=va,g=f,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
शेष्यते शी pos=v,p=3,n=s,l=lrt
शोक शोक pos=n,comp=y
कृश कृश pos=a,comp=y
अङ्ग अङ्ग pos=n,comp=y
यष्टिः यष्टि pos=n,g=f,c=1,n=s