Original

इन्द्रोपमान्पार्थिवपुत्रपौत्रान्पश्याविशेषेण हतान्प्रमादात् ।तीर्त्वा समुद्रं वणिजः समृद्धाः सन्नाः कुनद्यामिव हेलमानाः ।अमर्षितैर्ये निहताः शयाना निःसंशयं ते त्रिदिवं प्रपन्नाः ॥ २३ ॥

Segmented

इन्द्र-उपमान् पार्थिव-पुत्र-पौत्रान् पश्य अविशेषेन हतान् प्रमादात् तीर्त्वा समुद्रम् वणिजः समृद्धाः सन्नाः कु नद्याम् इव हेलमानाः अमर्षितैः ये निहताः शयाना निःसंशयम् ते त्रिदिवम् प्रपन्नाः

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
पार्थिव पार्थिव pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
अविशेषेन अविशेष pos=n,g=m,c=3,n=s
हतान् हन् pos=va,g=m,c=2,n=p,f=part
प्रमादात् प्रमाद pos=n,g=m,c=5,n=s
तीर्त्वा तृ pos=vi
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
वणिजः वणिज् pos=n,g=m,c=1,n=p
समृद्धाः समृध् pos=va,g=m,c=1,n=p,f=part
सन्नाः सद् pos=va,g=m,c=1,n=p,f=part
कु कु pos=i
नद्याम् नदी pos=n,g=f,c=7,n=s
इव इव pos=i
हेलमानाः हेल् pos=va,g=m,c=1,n=p,f=part
अमर्षितैः अमर्षित pos=a,g=m,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
शयाना शी pos=va,g=m,c=1,n=p,f=part
निःसंशयम् निःसंशय pos=a,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
प्रपन्नाः प्रपद् pos=va,g=m,c=1,n=p,f=part