Original

न हि प्रमत्तेन नरेण लभ्या विद्या तपः श्रीर्विपुलं यशो वा ।पश्याप्रमादेन निहत्य शत्रून्सर्वान्महेन्द्रं सुखमेधमानम् ॥ २२ ॥

Segmented

न हि प्रमत्तेन नरेण लभ्या विद्या तपः श्रीः विपुलम् यशो वा पश्य अप्रमादेन निहत्य शत्रून् सर्वान् महा-इन्द्रम् सुखम् एधमानम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
प्रमत्तेन प्रमद् pos=va,g=m,c=3,n=s,f=part
नरेण नर pos=n,g=m,c=3,n=s
लभ्या लभ् pos=va,g=f,c=1,n=s,f=krtya
विद्या विद्या pos=n,g=f,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
विपुलम् विपुल pos=a,g=n,c=1,n=s
यशो यशस् pos=n,g=n,c=1,n=s
वा वा pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
अप्रमादेन अप्रमाद pos=n,g=m,c=3,n=s
निहत्य निहन् pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
सुखम् सुखम् pos=i
एधमानम् एध् pos=va,g=m,c=2,n=s,f=part