Original

ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं शरार्चिषं कोपमहासमीरम् ।महाधनुर्ज्यातलनेमिघोषं तनुत्रनानाविधशस्त्रहोमम् ॥ २० ॥

Segmented

ध्वज-उत्तम-अग्र-उच्छ्रित-धूमकेतुम् शर-अर्चिस् कोप-महा-समीरम् महा-धनुः-ज्या-तल-नेमि-घोषम् तनुत्र-नानाविध-शस्त्र-होमम्

Analysis

Word Lemma Parse
ध्वज ध्वज pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
अग्र अग्र pos=n,comp=y
उच्छ्रित उच्छ्रि pos=va,comp=y,f=part
धूमकेतुम् धूमकेतु pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
अर्चिस् अर्चिस् pos=n,g=m,c=2,n=s
कोप कोप pos=n,comp=y
महा महत् pos=a,comp=y
समीरम् समीर pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
धनुः धनुस् pos=n,comp=y
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
नेमि नेमि pos=n,comp=y
घोषम् घोष pos=n,g=m,c=2,n=s
तनुत्र तनुत्र pos=n,comp=y
नानाविध नानाविध pos=a,comp=y
शस्त्र शस्त्र pos=n,comp=y
होमम् होम pos=n,g=m,c=2,n=s