Original

द्रौपदेया महाराज द्रुपदस्यात्मजैः सह ।प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके ॥ २ ॥

Segmented

द्रौपदेया महा-राज द्रुपदस्य आत्मजैः सह प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके

Analysis

Word Lemma Parse
द्रौपदेया द्रौपदेय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
आत्मजैः आत्मज pos=n,g=m,c=3,n=p
सह सह pos=i
प्रमत्ता प्रमद् pos=va,g=m,c=1,n=p,f=part
निशि निश् pos=n,g=f,c=7,n=s
विश्वस्ताः विश्वस् pos=va,g=m,c=1,n=p,f=part
स्वपन्तः स्वप् pos=va,g=m,c=1,n=p,f=part
शिबिरे शिबिर pos=n,g=n,c=7,n=s
स्वके स्वक pos=a,g=n,c=7,n=s