Original

संग्रामचन्द्रोदयवेगवेलं द्रोणार्णवं ज्यातलनेमिघोषम् ।ये तेरुरुच्चावचशस्त्रनौभिस्ते राजपुत्रा निहताः प्रमादात् ॥ १८ ॥

Segmented

संग्राम-चन्द्र-उदय-वेग-वेलम् द्रोण-अर्णवम् ज्या-तल-नेमि-घोषम् ये तेरुः उच्चावच-शस्त्र-नौ ते राज-पुत्राः निहताः प्रमादात्

Analysis

Word Lemma Parse
संग्राम संग्राम pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
उदय उदय pos=n,comp=y
वेग वेग pos=n,comp=y
वेलम् वेला pos=n,g=m,c=2,n=s
द्रोण द्रोण pos=n,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
नेमि नेमि pos=n,comp=y
घोषम् घोष pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
तेरुः तृ pos=v,p=3,n=p,l=lit
उच्चावच उच्चावच pos=a,comp=y
शस्त्र शस्त्र pos=n,comp=y
नौ नौ pos=n,g=,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
प्रमादात् प्रमाद pos=n,g=m,c=5,n=s