Original

रथह्रदं शरवर्षोर्मिमन्तं रत्नाचितं वाहनराजियुक्तम् ।शक्त्यृष्टिमीनध्वजनागनक्रं शरासनावर्तमहेषुफेनम् ॥ १७ ॥

Segmented

रथ-ह्रदम् शर-वर्ष-ऊर्मिमन्तम् रत्न-आचितम् वाहन-राजि-युक्तम् शक्ति-ऋष्टि-मीन-ध्वज-नाग-नक्रम् शरासन-आवर्त-महा-इषु-फेनम्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
ऊर्मिमन्तम् ऊर्मिमत् pos=a,g=m,c=2,n=s
रत्न रत्न pos=n,comp=y
आचितम् आचि pos=va,g=m,c=2,n=s,f=part
वाहन वाहन pos=n,comp=y
राजि राजि pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
मीन मीन pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
नाग नाग pos=n,comp=y
नक्रम् नक्र pos=n,g=m,c=2,n=s
शरासन शरासन pos=n,comp=y
आवर्त आवर्त pos=n,comp=y
महा महत् pos=a,comp=y
इषु इषु pos=n,comp=y
फेनम् फेन pos=n,g=m,c=2,n=s