Original

क्रुद्धस्य नरसिंहस्य संग्रामेष्वपलायिनः ।ये व्यमुच्यन्त कर्णस्य प्रमादात्त इमे हताः ॥ १६ ॥

Segmented

क्रुद्धस्य नर-सिंहस्य संग्रामेषु अपलायिनः ये व्यमुच्यन्त कर्णस्य प्रमादात् त इमे हताः

Analysis

Word Lemma Parse
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
नर नर pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
संग्रामेषु संग्राम pos=n,g=m,c=7,n=p
अपलायिनः अपलायिन् pos=a,g=m,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
व्यमुच्यन्त विमुच् pos=v,p=3,n=p,l=lan
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
प्रमादात् प्रमाद pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part