Original

कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे ।चापव्यात्तस्य रौद्रस्य ज्यातलस्वननादिनः ॥ १५ ॥

Segmented

कर्णिन्-नालीक-दंष्ट्रस्य खड्ग-जिह्वस्य संयुगे चाप-व्यात्तस्य रौद्रस्य ज्या-तल-स्वन-नादिनः

Analysis

Word Lemma Parse
कर्णिन् कर्णिन् pos=n,comp=y
नालीक नालीक pos=n,comp=y
दंष्ट्रस्य दंष्ट्र pos=n,g=m,c=6,n=s
खड्ग खड्ग pos=n,comp=y
जिह्वस्य जिह्वा pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
चाप चाप pos=n,comp=y
व्यात्तस्य व्यादा pos=va,g=m,c=6,n=s,f=part
रौद्रस्य रौद्र pos=a,g=m,c=6,n=s
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
स्वन स्वन pos=n,comp=y
नादिनः नादिन् pos=a,g=m,c=6,n=s