Original

येषामर्थाय पापस्य धिग्जयस्य सुहृद्वधे ।निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः ॥ १४ ॥

Segmented

येषाम् अर्थाय पापस्य धिग् जयस्य सुहृद्-वधे निर्जितैः अप्रमत्तैः हि विजिता जित-काशिन्

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
अर्थाय अर्थ pos=n,g=m,c=4,n=s
पापस्य पाप pos=a,g=m,c=6,n=s
धिग् धिक् pos=i
जयस्य जय pos=n,g=m,c=6,n=s
सुहृद् सुहृद् pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
निर्जितैः निर्जि pos=va,g=m,c=3,n=p,f=part
अप्रमत्तैः अप्रमत्त pos=a,g=m,c=3,n=p
हि हि pos=i
विजिता विजि pos=va,g=m,c=1,n=p,f=part
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p