Original

अनर्थो ह्यर्थसंकाशस्तथार्थोऽनर्थदर्शनः ।जयोऽयमजयाकारो जयस्तस्मात्पराजयः ॥ १२ ॥

Segmented

अनर्थो हि अर्थ-संकाशः तथा अर्थः अनर्थ-दर्शनः जयो ऽयम् अजय-आकारः जयः तस्मात् पराजयः

Analysis

Word Lemma Parse
अनर्थो अनर्थ pos=n,g=m,c=1,n=s
हि हि pos=i
अर्थ अर्थ pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
तथा तथा pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
अनर्थ अनर्थ pos=n,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
जयो जय pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अजय अजय pos=n,comp=y
आकारः आकार pos=n,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
पराजयः पराजय pos=n,g=m,c=1,n=s