Original

हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान् ।बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम् ॥ ११ ॥

Segmented

हत्वा भ्रातॄन् वयस्यान् च पितॄन् पुत्रान् सुहृद्-गणान् बन्धून् अमात्यान् पौत्रान् च जित्वा सर्वाञ् जिता वयम्

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
वयस्यान् वयस्य pos=n,g=m,c=2,n=p
pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
सुहृद् सुहृद् pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
बन्धून् बन्धु pos=n,g=m,c=2,n=p
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
pos=i
जित्वा जि pos=vi
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
जिता जि pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p