Original

दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः ।जीयमाना जयन्त्यन्ये जयमाना वयं जिताः ॥ १० ॥

Segmented

दुर्विदा गतिः अर्थानाम् अपि ये दिव्य-चक्षुषः जीयमाना जयन्ति अन्ये जयमाना वयम् जिताः

Analysis

Word Lemma Parse
दुर्विदा दुर्विद pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
अर्थानाम् अर्थ pos=n,g=m,c=6,n=p
अपि अपि pos=i
ये यद् pos=n,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
चक्षुषः चक्षुस् pos=n,g=m,c=1,n=p
जीयमाना जि pos=va,g=m,c=1,n=p,f=part
जयन्ति जि pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
जयमाना जि pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
जिताः जि pos=va,g=m,c=1,n=p,f=part