Original

न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः ।यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः ॥ ९ ॥

Segmented

न दिष्टम् अभ्यतिक्रान्तुम् शक्यम् गावल्गणे नरैः यत् समेत्य रणे पार्थैः पुत्रो मम निपातितः

Analysis

Word Lemma Parse
pos=i
दिष्टम् दिष्ट pos=n,g=n,c=2,n=s
अभ्यतिक्रान्तुम् अभ्यतिक्रम् pos=vi
शक्यम् शक्य pos=a,g=n,c=1,n=s
गावल्गणे गावल्गणि pos=n,g=m,c=8,n=s
नरैः नर pos=n,g=m,c=3,n=p
यत् यत् pos=i
समेत्य समे pos=vi
रणे रण pos=n,g=m,c=7,n=s
पार्थैः पार्थ pos=n,g=m,c=3,n=p
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part