Original

अवध्यः सर्वभूतानां वज्रसंहननो युवा ।पाण्डवैः समरे पुत्रो निहतो मम संजय ॥ ८ ॥

Segmented

अवध्यः सर्व-भूतानाम् वज्र-संहननः युवा पाण्डवैः समरे पुत्रो निहतो मम संजय

Analysis

Word Lemma Parse
अवध्यः अवध्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
वज्र वज्र pos=n,comp=y
संहननः संहनन pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
समरे समर pos=n,g=n,c=7,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s