Original

धृतराष्ट्र उवाच ।अश्रद्धेयमिदं कर्म कृतं भीमेन संजय ।यत्स नागायुतप्राणः पुत्रो मम निपातितः ॥ ७ ॥

Segmented

धृतराष्ट्र उवाच अश्रद्धेयम् इदम् कर्म कृतम् भीमेन संजय यत् स नाग-अयुत-प्राणः पुत्रो मम निपातितः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अश्रद्धेयम् अश्रद्धेय pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
संजय संजय pos=n,g=m,c=8,n=s
यत् यत् pos=i
तद् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
प्राणः प्राण pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part